Declension table of vikāsita

Deva

NeuterSingularDualPlural
Nominativevikāsitam vikāsite vikāsitāni
Vocativevikāsita vikāsite vikāsitāni
Accusativevikāsitam vikāsite vikāsitāni
Instrumentalvikāsitena vikāsitābhyām vikāsitaiḥ
Dativevikāsitāya vikāsitābhyām vikāsitebhyaḥ
Ablativevikāsitāt vikāsitābhyām vikāsitebhyaḥ
Genitivevikāsitasya vikāsitayoḥ vikāsitānām
Locativevikāsite vikāsitayoḥ vikāsiteṣu

Compound vikāsita -

Adverb -vikāsitam -vikāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria