सुबन्तावली विकटवदन

Roma

पुमान्एकद्विबहु
प्रथमाविकटवदनः विकटवदनौ विकटवदनाः
सम्बोधनम्विकटवदन विकटवदनौ विकटवदनाः
द्वितीयाविकटवदनम् विकटवदनौ विकटवदनान्
तृतीयाविकटवदनेन विकटवदनाभ्याम् विकटवदनैः विकटवदनेभिः
चतुर्थीविकटवदनाय विकटवदनाभ्याम् विकटवदनेभ्यः
पञ्चमीविकटवदनात् विकटवदनाभ्याम् विकटवदनेभ्यः
षष्ठीविकटवदनस्य विकटवदनयोः विकटवदनानाम्
सप्तमीविकटवदने विकटवदनयोः विकटवदनेषु

समास विकटवदन

अव्यय ॰विकटवदनम् ॰विकटवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria