Declension table of vikṣobha

Deva

MasculineSingularDualPlural
Nominativevikṣobhaḥ vikṣobhau vikṣobhāḥ
Vocativevikṣobha vikṣobhau vikṣobhāḥ
Accusativevikṣobham vikṣobhau vikṣobhān
Instrumentalvikṣobheṇa vikṣobhābhyām vikṣobhaiḥ vikṣobhebhiḥ
Dativevikṣobhāya vikṣobhābhyām vikṣobhebhyaḥ
Ablativevikṣobhāt vikṣobhābhyām vikṣobhebhyaḥ
Genitivevikṣobhasya vikṣobhayoḥ vikṣobhāṇām
Locativevikṣobhe vikṣobhayoḥ vikṣobheṣu

Compound vikṣobha -

Adverb -vikṣobham -vikṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria