Declension table of vikṣipta

Deva

NeuterSingularDualPlural
Nominativevikṣiptam vikṣipte vikṣiptāni
Vocativevikṣipta vikṣipte vikṣiptāni
Accusativevikṣiptam vikṣipte vikṣiptāni
Instrumentalvikṣiptena vikṣiptābhyām vikṣiptaiḥ
Dativevikṣiptāya vikṣiptābhyām vikṣiptebhyaḥ
Ablativevikṣiptāt vikṣiptābhyām vikṣiptebhyaḥ
Genitivevikṣiptasya vikṣiptayoḥ vikṣiptānām
Locativevikṣipte vikṣiptayoḥ vikṣipteṣu

Compound vikṣipta -

Adverb -vikṣiptam -vikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria