Declension table of vikṣipa

Deva

MasculineSingularDualPlural
Nominativevikṣipaḥ vikṣipau vikṣipāḥ
Vocativevikṣipa vikṣipau vikṣipāḥ
Accusativevikṣipam vikṣipau vikṣipān
Instrumentalvikṣipeṇa vikṣipābhyām vikṣipaiḥ vikṣipebhiḥ
Dativevikṣipāya vikṣipābhyām vikṣipebhyaḥ
Ablativevikṣipāt vikṣipābhyām vikṣipebhyaḥ
Genitivevikṣipasya vikṣipayoḥ vikṣipāṇām
Locativevikṣipe vikṣipayoḥ vikṣipeṣu

Compound vikṣipa -

Adverb -vikṣipam -vikṣipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria