सुबन्तावली ?विकृतमूर्धज

Roma

पुमान्एकद्विबहु
प्रथमाविकृतमूर्धजः विकृतमूर्धजौ विकृतमूर्धजाः
सम्बोधनम्विकृतमूर्धज विकृतमूर्धजौ विकृतमूर्धजाः
द्वितीयाविकृतमूर्धजम् विकृतमूर्धजौ विकृतमूर्धजान्
तृतीयाविकृतमूर्धजेन विकृतमूर्धजाभ्याम् विकृतमूर्धजैः विकृतमूर्धजेभिः
चतुर्थीविकृतमूर्धजाय विकृतमूर्धजाभ्याम् विकृतमूर्धजेभ्यः
पञ्चमीविकृतमूर्धजात् विकृतमूर्धजाभ्याम् विकृतमूर्धजेभ्यः
षष्ठीविकृतमूर्धजस्य विकृतमूर्धजयोः विकृतमूर्धजानाम्
सप्तमीविकृतमूर्धजे विकृतमूर्धजयोः विकृतमूर्धजेषु

समास विकृतमूर्धज

अव्यय ॰विकृतमूर्धजम् ॰विकृतमूर्धजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria