Declension table of vikṛta

Deva

MasculineSingularDualPlural
Nominativevikṛtaḥ vikṛtau vikṛtāḥ
Vocativevikṛta vikṛtau vikṛtāḥ
Accusativevikṛtam vikṛtau vikṛtān
Instrumentalvikṛtena vikṛtābhyām vikṛtaiḥ vikṛtebhiḥ
Dativevikṛtāya vikṛtābhyām vikṛtebhyaḥ
Ablativevikṛtāt vikṛtābhyām vikṛtebhyaḥ
Genitivevikṛtasya vikṛtayoḥ vikṛtānām
Locativevikṛte vikṛtayoḥ vikṛteṣu

Compound vikṛta -

Adverb -vikṛtam -vikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria