Declension table of ?vikṛṣṭasīmāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikṛṣṭasīmāntam | vikṛṣṭasīmānte | vikṛṣṭasīmāntāni |
Vocative | vikṛṣṭasīmānta | vikṛṣṭasīmānte | vikṛṣṭasīmāntāni |
Accusative | vikṛṣṭasīmāntam | vikṛṣṭasīmānte | vikṛṣṭasīmāntāni |
Instrumental | vikṛṣṭasīmāntena | vikṛṣṭasīmāntābhyām | vikṛṣṭasīmāntaiḥ |
Dative | vikṛṣṭasīmāntāya | vikṛṣṭasīmāntābhyām | vikṛṣṭasīmāntebhyaḥ |
Ablative | vikṛṣṭasīmāntāt | vikṛṣṭasīmāntābhyām | vikṛṣṭasīmāntebhyaḥ |
Genitive | vikṛṣṭasīmāntasya | vikṛṣṭasīmāntayoḥ | vikṛṣṭasīmāntānām |
Locative | vikṛṣṭasīmānte | vikṛṣṭasīmāntayoḥ | vikṛṣṭasīmānteṣu |