सुबन्तावली ?विज्ञीप्सु आRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विज्ञीप्सु आ | विज्ञीप्सु ए | विज्ञीप्सु आः |
सम्बोधनम् | विज्ञीप्सु ए | विज्ञीप्सु ए | विज्ञीप्सु आः |
द्वितीया | विज्ञीप्सु आम् | विज्ञीप्सु ए | विज्ञीप्सु आः |
तृतीया | विज्ञीप्सु अया | विज्ञीप्सु आभ्याम् | विज्ञीप्सु आभिः |
चतुर्थी | विज्ञीप्सु आयै | विज्ञीप्सु आभ्याम् | विज्ञीप्सु आभ्यः |
पञ्चमी | विज्ञीप्सु आयाः | विज्ञीप्सु आभ्याम् | विज्ञीप्सु आभ्यः |
षष्ठी | विज्ञीप्सु आयाः | विज्ञीप्सु अयोः | विज्ञीप्सु आनाम् |
सप्तमी | विज्ञीप्सु आयाम् | विज्ञीप्सु अयोः | विज्ञीप्सु आसु |