सुबन्तावली ?विज्ञातस्थाली

Roma

स्त्रीएकद्विबहु
प्रथमाविज्ञातस्थाली विज्ञातस्थाल्यौ विज्ञातस्थाल्यः
सम्बोधनम्विज्ञातस्थालि विज्ञातस्थाल्यौ विज्ञातस्थाल्यः
द्वितीयाविज्ञातस्थालीम् विज्ञातस्थाल्यौ विज्ञातस्थालीः
तृतीयाविज्ञातस्थाल्या विज्ञातस्थालीभ्याम् विज्ञातस्थालीभिः
चतुर्थीविज्ञातस्थाल्यै विज्ञातस्थालीभ्याम् विज्ञातस्थालीभ्यः
पञ्चमीविज्ञातस्थाल्याः विज्ञातस्थालीभ्याम् विज्ञातस्थालीभ्यः
षष्ठीविज्ञातस्थाल्याः विज्ञातस्थाल्योः विज्ञातस्थालीनाम्
सप्तमीविज्ञातस्थाल्याम् विज्ञातस्थाल्योः विज्ञातस्थालीषु

समास विज्ञातस्थालि विज्ञातस्थाली

अव्यय ॰विज्ञातस्थालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria