सुबन्तावली ?विज्ञानविलास

Roma

पुमान्एकद्विबहु
प्रथमाविज्ञानविलासः विज्ञानविलासौ विज्ञानविलासाः
सम्बोधनम्विज्ञानविलास विज्ञानविलासौ विज्ञानविलासाः
द्वितीयाविज्ञानविलासम् विज्ञानविलासौ विज्ञानविलासान्
तृतीयाविज्ञानविलासेन विज्ञानविलासाभ्याम् विज्ञानविलासैः विज्ञानविलासेभिः
चतुर्थीविज्ञानविलासाय विज्ञानविलासाभ्याम् विज्ञानविलासेभ्यः
पञ्चमीविज्ञानविलासात् विज्ञानविलासाभ्याम् विज्ञानविलासेभ्यः
षष्ठीविज्ञानविलासस्य विज्ञानविलासयोः विज्ञानविलासानाम्
सप्तमीविज्ञानविलासे विज्ञानविलासयोः विज्ञानविलासेषु

समास विज्ञानविलास

अव्यय ॰विज्ञानविलासम् ॰विज्ञानविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria