सुबन्तावली ?विज्ञानसञ्ज्ञाप्रकरणRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विज्ञानसञ्ज्ञाप्रकरणम् | विज्ञानसञ्ज्ञाप्रकरणे | विज्ञानसञ्ज्ञाप्रकरणानि |
सम्बोधनम् | विज्ञानसञ्ज्ञाप्रकरण | विज्ञानसञ्ज्ञाप्रकरणे | विज्ञानसञ्ज्ञाप्रकरणानि |
द्वितीया | विज्ञानसञ्ज्ञाप्रकरणम् | विज्ञानसञ्ज्ञाप्रकरणे | विज्ञानसञ्ज्ञाप्रकरणानि |
तृतीया | विज्ञानसञ्ज्ञाप्रकरणेन | विज्ञानसञ्ज्ञाप्रकरणाभ्याम् | विज्ञानसञ्ज्ञाप्रकरणैः |
चतुर्थी | विज्ञानसञ्ज्ञाप्रकरणाय | विज्ञानसञ्ज्ञाप्रकरणाभ्याम् | विज्ञानसञ्ज्ञाप्रकरणेभ्यः |
पञ्चमी | विज्ञानसञ्ज्ञाप्रकरणात् | विज्ञानसञ्ज्ञाप्रकरणाभ्याम् | विज्ञानसञ्ज्ञाप्रकरणेभ्यः |
षष्ठी | विज्ञानसञ्ज्ञाप्रकरणस्य | विज्ञानसञ्ज्ञाप्रकरणयोः | विज्ञानसञ्ज्ञाप्रकरणानाम् |
सप्तमी | विज्ञानसञ्ज्ञाप्रकरणे | विज्ञानसञ्ज्ञाप्रकरणयोः | विज्ञानसञ्ज्ञाप्रकरणेषु |