सुबन्तावली ?विज्ञानास्तित्वमात्रवादिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविज्ञानास्तित्वमात्रवादिनी विज्ञानास्तित्वमात्रवादिन्यौ विज्ञानास्तित्वमात्रवादिन्यः
सम्बोधनम्विज्ञानास्तित्वमात्रवादिनि विज्ञानास्तित्वमात्रवादिन्यौ विज्ञानास्तित्वमात्रवादिन्यः
द्वितीयाविज्ञानास्तित्वमात्रवादिनीम् विज्ञानास्तित्वमात्रवादिन्यौ विज्ञानास्तित्वमात्रवादिनीः
तृतीयाविज्ञानास्तित्वमात्रवादिन्या विज्ञानास्तित्वमात्रवादिनीभ्याम् विज्ञानास्तित्वमात्रवादिनीभिः
चतुर्थीविज्ञानास्तित्वमात्रवादिन्यै विज्ञानास्तित्वमात्रवादिनीभ्याम् विज्ञानास्तित्वमात्रवादिनीभ्यः
पञ्चमीविज्ञानास्तित्वमात्रवादिन्याः विज्ञानास्तित्वमात्रवादिनीभ्याम् विज्ञानास्तित्वमात्रवादिनीभ्यः
षष्ठीविज्ञानास्तित्वमात्रवादिन्याः विज्ञानास्तित्वमात्रवादिन्योः विज्ञानास्तित्वमात्रवादिनीनाम्
सप्तमीविज्ञानास्तित्वमात्रवादिन्याम् विज्ञानास्तित्वमात्रवादिन्योः विज्ञानास्तित्वमात्रवादिनीषु

समास विज्ञानास्तित्वमात्रवादिनि विज्ञानास्तित्वमात्रवादिनी

अव्यय ॰विज्ञानास्तित्वमात्रवादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria