Declension table of ?vijyamāna

Deva

NeuterSingularDualPlural
Nominativevijyamānam vijyamāne vijyamānāni
Vocativevijyamāna vijyamāne vijyamānāni
Accusativevijyamānam vijyamāne vijyamānāni
Instrumentalvijyamānena vijyamānābhyām vijyamānaiḥ
Dativevijyamānāya vijyamānābhyām vijyamānebhyaḥ
Ablativevijyamānāt vijyamānābhyām vijyamānebhyaḥ
Genitivevijyamānasya vijyamānayoḥ vijyamānānām
Locativevijyamāne vijyamānayoḥ vijyamāneṣu

Compound vijyamāna -

Adverb -vijyamānam -vijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria