Declension table of ?vijyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijyamānam | vijyamāne | vijyamānāni |
Vocative | vijyamāna | vijyamāne | vijyamānāni |
Accusative | vijyamānam | vijyamāne | vijyamānāni |
Instrumental | vijyamānena | vijyamānābhyām | vijyamānaiḥ |
Dative | vijyamānāya | vijyamānābhyām | vijyamānebhyaḥ |
Ablative | vijyamānāt | vijyamānābhyām | vijyamānebhyaḥ |
Genitive | vijyamānasya | vijyamānayoḥ | vijyamānānām |
Locative | vijyamāne | vijyamānayoḥ | vijyamāneṣu |