Declension table of ?vijitavyā

Deva

FeminineSingularDualPlural
Nominativevijitavyā vijitavye vijitavyāḥ
Vocativevijitavye vijitavye vijitavyāḥ
Accusativevijitavyām vijitavye vijitavyāḥ
Instrumentalvijitavyayā vijitavyābhyām vijitavyābhiḥ
Dativevijitavyāyai vijitavyābhyām vijitavyābhyaḥ
Ablativevijitavyāyāḥ vijitavyābhyām vijitavyābhyaḥ
Genitivevijitavyāyāḥ vijitavyayoḥ vijitavyānām
Locativevijitavyāyām vijitavyayoḥ vijitavyāsu

Adverb -vijitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria