Declension table of ?vijitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijitavyā | vijitavye | vijitavyāḥ |
Vocative | vijitavye | vijitavye | vijitavyāḥ |
Accusative | vijitavyām | vijitavye | vijitavyāḥ |
Instrumental | vijitavyayā | vijitavyābhyām | vijitavyābhiḥ |
Dative | vijitavyāyai | vijitavyābhyām | vijitavyābhyaḥ |
Ablative | vijitavyāyāḥ | vijitavyābhyām | vijitavyābhyaḥ |
Genitive | vijitavyāyāḥ | vijitavyayoḥ | vijitavyānām |
Locative | vijitavyāyām | vijitavyayoḥ | vijitavyāsu |