Declension table of ?vijitavya

Deva

MasculineSingularDualPlural
Nominativevijitavyaḥ vijitavyau vijitavyāḥ
Vocativevijitavya vijitavyau vijitavyāḥ
Accusativevijitavyam vijitavyau vijitavyān
Instrumentalvijitavyena vijitavyābhyām vijitavyaiḥ vijitavyebhiḥ
Dativevijitavyāya vijitavyābhyām vijitavyebhyaḥ
Ablativevijitavyāt vijitavyābhyām vijitavyebhyaḥ
Genitivevijitavyasya vijitavyayoḥ vijitavyānām
Locativevijitavye vijitavyayoḥ vijitavyeṣu

Compound vijitavya -

Adverb -vijitavyam -vijitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria