Declension table of ?vijitā

Deva

FeminineSingularDualPlural
Nominativevijitā vijite vijitāḥ
Vocativevijite vijite vijitāḥ
Accusativevijitām vijite vijitāḥ
Instrumentalvijitayā vijitābhyām vijitābhiḥ
Dativevijitāyai vijitābhyām vijitābhyaḥ
Ablativevijitāyāḥ vijitābhyām vijitābhyaḥ
Genitivevijitāyāḥ vijitayoḥ vijitānām
Locativevijitāyām vijitayoḥ vijitāsu

Adverb -vijitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria