Declension table of vijita

Deva

NeuterSingularDualPlural
Nominativevijitam vijite vijitāni
Vocativevijita vijite vijitāni
Accusativevijitam vijite vijitāni
Instrumentalvijitena vijitābhyām vijitaiḥ
Dativevijitāya vijitābhyām vijitebhyaḥ
Ablativevijitāt vijitābhyām vijitebhyaḥ
Genitivevijitasya vijitayoḥ vijitānām
Locativevijite vijitayoḥ vijiteṣu

Compound vijita -

Adverb -vijitam -vijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria