Declension table of vijita

Deva

MasculineSingularDualPlural
Nominativevijitaḥ vijitau vijitāḥ
Vocativevijita vijitau vijitāḥ
Accusativevijitam vijitau vijitān
Instrumentalvijitena vijitābhyām vijitaiḥ vijitebhiḥ
Dativevijitāya vijitābhyām vijitebhyaḥ
Ablativevijitāt vijitābhyām vijitebhyaḥ
Genitivevijitasya vijitayoḥ vijitānām
Locativevijite vijitayoḥ vijiteṣu

Compound vijita -

Adverb -vijitam -vijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria