सुबन्तावली ?विजिज्ञासितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविजिज्ञासितव्यः विजिज्ञासितव्यौ विजिज्ञासितव्याः
सम्बोधनम्विजिज्ञासितव्य विजिज्ञासितव्यौ विजिज्ञासितव्याः
द्वितीयाविजिज्ञासितव्यम् विजिज्ञासितव्यौ विजिज्ञासितव्यान्
तृतीयाविजिज्ञासितव्येन विजिज्ञासितव्याभ्याम् विजिज्ञासितव्यैः विजिज्ञासितव्येभिः
चतुर्थीविजिज्ञासितव्याय विजिज्ञासितव्याभ्याम् विजिज्ञासितव्येभ्यः
पञ्चमीविजिज्ञासितव्यात् विजिज्ञासितव्याभ्याम् विजिज्ञासितव्येभ्यः
षष्ठीविजिज्ञासितव्यस्य विजिज्ञासितव्ययोः विजिज्ञासितव्यानाम्
सप्तमीविजिज्ञासितव्ये विजिज्ञासितव्ययोः विजिज्ञासितव्येषु

समास विजिज्ञासितव्य

अव्यय ॰विजिज्ञासितव्यम् ॰विजिज्ञासितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria