सुबन्तावली ?विजिग्राहयिषु

Roma

पुमान्एकद्विबहु
प्रथमाविजिग्राहयिषुः विजिग्राहयिषू विजिग्राहयिषवः
सम्बोधनम्विजिग्राहयिषो विजिग्राहयिषू विजिग्राहयिषवः
द्वितीयाविजिग्राहयिषुम् विजिग्राहयिषू विजिग्राहयिषून्
तृतीयाविजिग्राहयिषुणा विजिग्राहयिषुभ्याम् विजिग्राहयिषुभिः
चतुर्थीविजिग्राहयिषवे विजिग्राहयिषुभ्याम् विजिग्राहयिषुभ्यः
पञ्चमीविजिग्राहयिषोः विजिग्राहयिषुभ्याम् विजिग्राहयिषुभ्यः
षष्ठीविजिग्राहयिषोः विजिग्राहयिष्वोः विजिग्राहयिषूणाम्
सप्तमीविजिग्राहयिषौ विजिग्राहयिष्वोः विजिग्राहयिषुषु

समास विजिग्राहयिषु

अव्यय ॰विजिग्राहयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria