Declension table of vijigīṣutva

Deva

NeuterSingularDualPlural
Nominativevijigīṣutvam vijigīṣutve vijigīṣutvāni
Vocativevijigīṣutva vijigīṣutve vijigīṣutvāni
Accusativevijigīṣutvam vijigīṣutve vijigīṣutvāni
Instrumentalvijigīṣutvena vijigīṣutvābhyām vijigīṣutvaiḥ
Dativevijigīṣutvāya vijigīṣutvābhyām vijigīṣutvebhyaḥ
Ablativevijigīṣutvāt vijigīṣutvābhyām vijigīṣutvebhyaḥ
Genitivevijigīṣutvasya vijigīṣutvayoḥ vijigīṣutvānām
Locativevijigīṣutve vijigīṣutvayoḥ vijigīṣutveṣu

Compound vijigīṣutva -

Adverb -vijigīṣutvam -vijigīṣutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria