Declension table of vijigīṣutā

Deva

FeminineSingularDualPlural
Nominativevijigīṣutā vijigīṣute vijigīṣutāḥ
Vocativevijigīṣute vijigīṣute vijigīṣutāḥ
Accusativevijigīṣutām vijigīṣute vijigīṣutāḥ
Instrumentalvijigīṣutayā vijigīṣutābhyām vijigīṣutābhiḥ
Dativevijigīṣutāyai vijigīṣutābhyām vijigīṣutābhyaḥ
Ablativevijigīṣutāyāḥ vijigīṣutābhyām vijigīṣutābhyaḥ
Genitivevijigīṣutāyāḥ vijigīṣutayoḥ vijigīṣutānām
Locativevijigīṣutāyām vijigīṣutayoḥ vijigīṣutāsu

Adverb -vijigīṣutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria