सुबन्तावली ?विजिगीषाविवर्जित

Roma

पुमान्एकद्विबहु
प्रथमाविजिगीषाविवर्जितः विजिगीषाविवर्जितौ विजिगीषाविवर्जिताः
सम्बोधनम्विजिगीषाविवर्जित विजिगीषाविवर्जितौ विजिगीषाविवर्जिताः
द्वितीयाविजिगीषाविवर्जितम् विजिगीषाविवर्जितौ विजिगीषाविवर्जितान्
तृतीयाविजिगीषाविवर्जितेन विजिगीषाविवर्जिताभ्याम् विजिगीषाविवर्जितैः विजिगीषाविवर्जितेभिः
चतुर्थीविजिगीषाविवर्जिताय विजिगीषाविवर्जिताभ्याम् विजिगीषाविवर्जितेभ्यः
पञ्चमीविजिगीषाविवर्जितात् विजिगीषाविवर्जिताभ्याम् विजिगीषाविवर्जितेभ्यः
षष्ठीविजिगीषाविवर्जितस्य विजिगीषाविवर्जितयोः विजिगीषाविवर्जितानाम्
सप्तमीविजिगीषाविवर्जिते विजिगीषाविवर्जितयोः विजिगीषाविवर्जितेषु

समास विजिगीषाविवर्जित

अव्यय ॰विजिगीषाविवर्जितम् ॰विजिगीषाविवर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria