Declension table of ?vijiṣyat

Deva

NeuterSingularDualPlural
Nominativevijiṣyat vijiṣyantī vijiṣyatī vijiṣyanti
Vocativevijiṣyat vijiṣyantī vijiṣyatī vijiṣyanti
Accusativevijiṣyat vijiṣyantī vijiṣyatī vijiṣyanti
Instrumentalvijiṣyatā vijiṣyadbhyām vijiṣyadbhiḥ
Dativevijiṣyate vijiṣyadbhyām vijiṣyadbhyaḥ
Ablativevijiṣyataḥ vijiṣyadbhyām vijiṣyadbhyaḥ
Genitivevijiṣyataḥ vijiṣyatoḥ vijiṣyatām
Locativevijiṣyati vijiṣyatoḥ vijiṣyatsu

Adverb -vijiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria