Declension table of ?vijiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijiṣyat | vijiṣyantī vijiṣyatī | vijiṣyanti |
Vocative | vijiṣyat | vijiṣyantī vijiṣyatī | vijiṣyanti |
Accusative | vijiṣyat | vijiṣyantī vijiṣyatī | vijiṣyanti |
Instrumental | vijiṣyatā | vijiṣyadbhyām | vijiṣyadbhiḥ |
Dative | vijiṣyate | vijiṣyadbhyām | vijiṣyadbhyaḥ |
Ablative | vijiṣyataḥ | vijiṣyadbhyām | vijiṣyadbhyaḥ |
Genitive | vijiṣyataḥ | vijiṣyatoḥ | vijiṣyatām |
Locative | vijiṣyati | vijiṣyatoḥ | vijiṣyatsu |