Declension table of ?vijiṣyat

Deva

MasculineSingularDualPlural
Nominativevijiṣyan vijiṣyantau vijiṣyantaḥ
Vocativevijiṣyan vijiṣyantau vijiṣyantaḥ
Accusativevijiṣyantam vijiṣyantau vijiṣyataḥ
Instrumentalvijiṣyatā vijiṣyadbhyām vijiṣyadbhiḥ
Dativevijiṣyate vijiṣyadbhyām vijiṣyadbhyaḥ
Ablativevijiṣyataḥ vijiṣyadbhyām vijiṣyadbhyaḥ
Genitivevijiṣyataḥ vijiṣyatoḥ vijiṣyatām
Locativevijiṣyati vijiṣyatoḥ vijiṣyatsu

Compound vijiṣyat -

Adverb -vijiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria