Declension table of ?vijiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijiṣyan | vijiṣyantau | vijiṣyantaḥ |
Vocative | vijiṣyan | vijiṣyantau | vijiṣyantaḥ |
Accusative | vijiṣyantam | vijiṣyantau | vijiṣyataḥ |
Instrumental | vijiṣyatā | vijiṣyadbhyām | vijiṣyadbhiḥ |
Dative | vijiṣyate | vijiṣyadbhyām | vijiṣyadbhyaḥ |
Ablative | vijiṣyataḥ | vijiṣyadbhyām | vijiṣyadbhyaḥ |
Genitive | vijiṣyataḥ | vijiṣyatoḥ | vijiṣyatām |
Locative | vijiṣyati | vijiṣyatoḥ | vijiṣyatsu |