Declension table of ?vijiṣyantī

Deva

FeminineSingularDualPlural
Nominativevijiṣyantī vijiṣyantyau vijiṣyantyaḥ
Vocativevijiṣyanti vijiṣyantyau vijiṣyantyaḥ
Accusativevijiṣyantīm vijiṣyantyau vijiṣyantīḥ
Instrumentalvijiṣyantyā vijiṣyantībhyām vijiṣyantībhiḥ
Dativevijiṣyantyai vijiṣyantībhyām vijiṣyantībhyaḥ
Ablativevijiṣyantyāḥ vijiṣyantībhyām vijiṣyantībhyaḥ
Genitivevijiṣyantyāḥ vijiṣyantyoḥ vijiṣyantīnām
Locativevijiṣyantyām vijiṣyantyoḥ vijiṣyantīṣu

Compound vijiṣyanti - vijiṣyantī -

Adverb -vijiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria