Declension table of ?vijiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijiṣyantī | vijiṣyantyau | vijiṣyantyaḥ |
Vocative | vijiṣyanti | vijiṣyantyau | vijiṣyantyaḥ |
Accusative | vijiṣyantīm | vijiṣyantyau | vijiṣyantīḥ |
Instrumental | vijiṣyantyā | vijiṣyantībhyām | vijiṣyantībhiḥ |
Dative | vijiṣyantyai | vijiṣyantībhyām | vijiṣyantībhyaḥ |
Ablative | vijiṣyantyāḥ | vijiṣyantībhyām | vijiṣyantībhyaḥ |
Genitive | vijiṣyantyāḥ | vijiṣyantyoḥ | vijiṣyantīnām |
Locative | vijiṣyantyām | vijiṣyantyoḥ | vijiṣyantīṣu |