Declension table of ?vijiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijiṣyamāṇā | vijiṣyamāṇe | vijiṣyamāṇāḥ |
Vocative | vijiṣyamāṇe | vijiṣyamāṇe | vijiṣyamāṇāḥ |
Accusative | vijiṣyamāṇām | vijiṣyamāṇe | vijiṣyamāṇāḥ |
Instrumental | vijiṣyamāṇayā | vijiṣyamāṇābhyām | vijiṣyamāṇābhiḥ |
Dative | vijiṣyamāṇāyai | vijiṣyamāṇābhyām | vijiṣyamāṇābhyaḥ |
Ablative | vijiṣyamāṇāyāḥ | vijiṣyamāṇābhyām | vijiṣyamāṇābhyaḥ |
Genitive | vijiṣyamāṇāyāḥ | vijiṣyamāṇayoḥ | vijiṣyamāṇānām |
Locative | vijiṣyamāṇāyām | vijiṣyamāṇayoḥ | vijiṣyamāṇāsu |