Declension table of ?vijiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevijiṣyamāṇam vijiṣyamāṇe vijiṣyamāṇāni
Vocativevijiṣyamāṇa vijiṣyamāṇe vijiṣyamāṇāni
Accusativevijiṣyamāṇam vijiṣyamāṇe vijiṣyamāṇāni
Instrumentalvijiṣyamāṇena vijiṣyamāṇābhyām vijiṣyamāṇaiḥ
Dativevijiṣyamāṇāya vijiṣyamāṇābhyām vijiṣyamāṇebhyaḥ
Ablativevijiṣyamāṇāt vijiṣyamāṇābhyām vijiṣyamāṇebhyaḥ
Genitivevijiṣyamāṇasya vijiṣyamāṇayoḥ vijiṣyamāṇānām
Locativevijiṣyamāṇe vijiṣyamāṇayoḥ vijiṣyamāṇeṣu

Compound vijiṣyamāṇa -

Adverb -vijiṣyamāṇam -vijiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria