Declension table of ?vijiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijiṣyamāṇam | vijiṣyamāṇe | vijiṣyamāṇāni |
Vocative | vijiṣyamāṇa | vijiṣyamāṇe | vijiṣyamāṇāni |
Accusative | vijiṣyamāṇam | vijiṣyamāṇe | vijiṣyamāṇāni |
Instrumental | vijiṣyamāṇena | vijiṣyamāṇābhyām | vijiṣyamāṇaiḥ |
Dative | vijiṣyamāṇāya | vijiṣyamāṇābhyām | vijiṣyamāṇebhyaḥ |
Ablative | vijiṣyamāṇāt | vijiṣyamāṇābhyām | vijiṣyamāṇebhyaḥ |
Genitive | vijiṣyamāṇasya | vijiṣyamāṇayoḥ | vijiṣyamāṇānām |
Locative | vijiṣyamāṇe | vijiṣyamāṇayoḥ | vijiṣyamāṇeṣu |