Declension table of ?vijiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevijiṣyamāṇaḥ vijiṣyamāṇau vijiṣyamāṇāḥ
Vocativevijiṣyamāṇa vijiṣyamāṇau vijiṣyamāṇāḥ
Accusativevijiṣyamāṇam vijiṣyamāṇau vijiṣyamāṇān
Instrumentalvijiṣyamāṇena vijiṣyamāṇābhyām vijiṣyamāṇaiḥ vijiṣyamāṇebhiḥ
Dativevijiṣyamāṇāya vijiṣyamāṇābhyām vijiṣyamāṇebhyaḥ
Ablativevijiṣyamāṇāt vijiṣyamāṇābhyām vijiṣyamāṇebhyaḥ
Genitivevijiṣyamāṇasya vijiṣyamāṇayoḥ vijiṣyamāṇānām
Locativevijiṣyamāṇe vijiṣyamāṇayoḥ vijiṣyamāṇeṣu

Compound vijiṣyamāṇa -

Adverb -vijiṣyamāṇam -vijiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria