Declension table of ?vijiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vijiṣyamāṇaḥ | vijiṣyamāṇau | vijiṣyamāṇāḥ |
Vocative | vijiṣyamāṇa | vijiṣyamāṇau | vijiṣyamāṇāḥ |
Accusative | vijiṣyamāṇam | vijiṣyamāṇau | vijiṣyamāṇān |
Instrumental | vijiṣyamāṇena | vijiṣyamāṇābhyām | vijiṣyamāṇaiḥ vijiṣyamāṇebhiḥ |
Dative | vijiṣyamāṇāya | vijiṣyamāṇābhyām | vijiṣyamāṇebhyaḥ |
Ablative | vijiṣyamāṇāt | vijiṣyamāṇābhyām | vijiṣyamāṇebhyaḥ |
Genitive | vijiṣyamāṇasya | vijiṣyamāṇayoḥ | vijiṣyamāṇānām |
Locative | vijiṣyamāṇe | vijiṣyamāṇayoḥ | vijiṣyamāṇeṣu |