Declension table of vijetṛ

Deva

NeuterSingularDualPlural
Nominativevijetṛ vijetṛṇī vijetṝṇi
Vocativevijetṛ vijetṛṇī vijetṝṇi
Accusativevijetṛ vijetṛṇī vijetṝṇi
Instrumentalvijetṛṇā vijetṛbhyām vijetṛbhiḥ
Dativevijetṛṇe vijetṛbhyām vijetṛbhyaḥ
Ablativevijetṛṇaḥ vijetṛbhyām vijetṛbhyaḥ
Genitivevijetṛṇaḥ vijetṛṇoḥ vijetṝṇām
Locativevijetṛṇi vijetṛṇoḥ vijetṛṣu

Compound vijetṛ -

Adverb -vijetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria