Declension table of vijetṛ

Deva

MasculineSingularDualPlural
Nominativevijetā vijetārau vijetāraḥ
Vocativevijetaḥ vijetārau vijetāraḥ
Accusativevijetāram vijetārau vijetṝn
Instrumentalvijetrā vijetṛbhyām vijetṛbhiḥ
Dativevijetre vijetṛbhyām vijetṛbhyaḥ
Ablativevijetuḥ vijetṛbhyām vijetṛbhyaḥ
Genitivevijetuḥ vijetroḥ vijetṝṇām
Locativevijetari vijetroḥ vijetṛṣu

Compound vijetṛ -

Adverb -vijetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria