सुबन्तावली ?विजययन्त्रकल्प

Roma

पुमान्एकद्विबहु
प्रथमाविजययन्त्रकल्पः विजययन्त्रकल्पौ विजययन्त्रकल्पाः
सम्बोधनम्विजययन्त्रकल्प विजययन्त्रकल्पौ विजययन्त्रकल्पाः
द्वितीयाविजययन्त्रकल्पम् विजययन्त्रकल्पौ विजययन्त्रकल्पान्
तृतीयाविजययन्त्रकल्पेन विजययन्त्रकल्पाभ्याम् विजययन्त्रकल्पैः विजययन्त्रकल्पेभिः
चतुर्थीविजययन्त्रकल्पाय विजययन्त्रकल्पाभ्याम् विजययन्त्रकल्पेभ्यः
पञ्चमीविजययन्त्रकल्पात् विजययन्त्रकल्पाभ्याम् विजययन्त्रकल्पेभ्यः
षष्ठीविजययन्त्रकल्पस्य विजययन्त्रकल्पयोः विजययन्त्रकल्पानाम्
सप्तमीविजययन्त्रकल्पे विजययन्त्रकल्पयोः विजययन्त्रकल्पेषु

समास विजययन्त्रकल्प

अव्यय ॰विजययन्त्रकल्पम् ॰विजययन्त्रकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria