सुबन्तावली ?विजयवता

Roma

स्त्रीएकद्विबहु
प्रथमाविजयवता विजयवते विजयवताः
सम्बोधनम्विजयवते विजयवते विजयवताः
द्वितीयाविजयवताम् विजयवते विजयवताः
तृतीयाविजयवतया विजयवताभ्याम् विजयवताभिः
चतुर्थीविजयवतायै विजयवताभ्याम् विजयवताभ्यः
पञ्चमीविजयवतायाः विजयवताभ्याम् विजयवताभ्यः
षष्ठीविजयवतायाः विजयवतयोः विजयवतानाम्
सप्तमीविजयवतायाम् विजयवतयोः विजयवतासु

अव्यय ॰विजयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria