सुबन्तावली ?विजयरक्षित

Roma

पुमान्एकद्विबहु
प्रथमाविजयरक्षितः विजयरक्षितौ विजयरक्षिताः
सम्बोधनम्विजयरक्षित विजयरक्षितौ विजयरक्षिताः
द्वितीयाविजयरक्षितम् विजयरक्षितौ विजयरक्षितान्
तृतीयाविजयरक्षितेन विजयरक्षिताभ्याम् विजयरक्षितैः विजयरक्षितेभिः
चतुर्थीविजयरक्षिताय विजयरक्षिताभ्याम् विजयरक्षितेभ्यः
पञ्चमीविजयरक्षितात् विजयरक्षिताभ्याम् विजयरक्षितेभ्यः
षष्ठीविजयरक्षितस्य विजयरक्षितयोः विजयरक्षितानाम्
सप्तमीविजयरक्षिते विजयरक्षितयोः विजयरक्षितेषु

समास विजयरक्षित

अव्यय ॰विजयरक्षितम् ॰विजयरक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria