सुबन्तावली ?विजयनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाविजयनन्दी विजयनन्दिनौ विजयनन्दिनः
सम्बोधनम्विजयनन्दिन् विजयनन्दिनौ विजयनन्दिनः
द्वितीयाविजयनन्दिनम् विजयनन्दिनौ विजयनन्दिनः
तृतीयाविजयनन्दिना विजयनन्दिभ्याम् विजयनन्दिभिः
चतुर्थीविजयनन्दिने विजयनन्दिभ्याम् विजयनन्दिभ्यः
पञ्चमीविजयनन्दिनः विजयनन्दिभ्याम् विजयनन्दिभ्यः
षष्ठीविजयनन्दिनः विजयनन्दिनोः विजयनन्दिनाम्
सप्तमीविजयनन्दिनि विजयनन्दिनोः विजयनन्दिषु

समास विजयनन्दि

अव्यय ॰विजयनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria