सुबन्तावली ?विजयनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाविजयनन्दनः विजयनन्दनौ विजयनन्दनाः
सम्बोधनम्विजयनन्दन विजयनन्दनौ विजयनन्दनाः
द्वितीयाविजयनन्दनम् विजयनन्दनौ विजयनन्दनान्
तृतीयाविजयनन्दनेन विजयनन्दनाभ्याम् विजयनन्दनैः विजयनन्दनेभिः
चतुर्थीविजयनन्दनाय विजयनन्दनाभ्याम् विजयनन्दनेभ्यः
पञ्चमीविजयनन्दनात् विजयनन्दनाभ्याम् विजयनन्दनेभ्यः
षष्ठीविजयनन्दनस्य विजयनन्दनयोः विजयनन्दनानाम्
सप्तमीविजयनन्दने विजयनन्दनयोः विजयनन्दनेषु

समास विजयनन्दन

अव्यय ॰विजयनन्दनम् ॰विजयनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria