सुबन्तावली ?विजयकण्टक

Roma

पुमान्एकद्विबहु
प्रथमाविजयकण्टकः विजयकण्टकौ विजयकण्टकाः
सम्बोधनम्विजयकण्टक विजयकण्टकौ विजयकण्टकाः
द्वितीयाविजयकण्टकम् विजयकण्टकौ विजयकण्टकान्
तृतीयाविजयकण्टकेन विजयकण्टकाभ्याम् विजयकण्टकैः विजयकण्टकेभिः
चतुर्थीविजयकण्टकाय विजयकण्टकाभ्याम् विजयकण्टकेभ्यः
पञ्चमीविजयकण्टकात् विजयकण्टकाभ्याम् विजयकण्टकेभ्यः
षष्ठीविजयकण्टकस्य विजयकण्टकयोः विजयकण्टकानाम्
सप्तमीविजयकण्टके विजयकण्टकयोः विजयकण्टकेषु

समास विजयकण्टक

अव्यय ॰विजयकण्टकम् ॰विजयकण्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria