सुबन्तावली ?विजयक्षेत्रभट्टाग्रहार

Roma

पुमान्एकद्विबहु
प्रथमाविजयक्षेत्रभट्टाग्रहारः विजयक्षेत्रभट्टाग्रहारौ विजयक्षेत्रभट्टाग्रहाराः
सम्बोधनम्विजयक्षेत्रभट्टाग्रहार विजयक्षेत्रभट्टाग्रहारौ विजयक्षेत्रभट्टाग्रहाराः
द्वितीयाविजयक्षेत्रभट्टाग्रहारम् विजयक्षेत्रभट्टाग्रहारौ विजयक्षेत्रभट्टाग्रहारान्
तृतीयाविजयक्षेत्रभट्टाग्रहारेण विजयक्षेत्रभट्टाग्रहाराभ्याम् विजयक्षेत्रभट्टाग्रहारैः विजयक्षेत्रभट्टाग्रहारेभिः
चतुर्थीविजयक्षेत्रभट्टाग्रहाराय विजयक्षेत्रभट्टाग्रहाराभ्याम् विजयक्षेत्रभट्टाग्रहारेभ्यः
पञ्चमीविजयक्षेत्रभट्टाग्रहारात् विजयक्षेत्रभट्टाग्रहाराभ्याम् विजयक्षेत्रभट्टाग्रहारेभ्यः
षष्ठीविजयक्षेत्रभट्टाग्रहारस्य विजयक्षेत्रभट्टाग्रहारयोः विजयक्षेत्रभट्टाग्रहाराणाम्
सप्तमीविजयक्षेत्रभट्टाग्रहारे विजयक्षेत्रभट्टाग्रहारयोः विजयक्षेत्रभट्टाग्रहारेषु

समास विजयक्षेत्रभट्टाग्रहार

अव्यय ॰विजयक्षेत्रभट्टाग्रहारम् ॰विजयक्षेत्रभट्टाग्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria