सुबन्तावली ?विजयद्वादशीव्रतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विजयद्वादशीव्रतम् | विजयद्वादशीव्रते | विजयद्वादशीव्रतानि |
सम्बोधनम् | विजयद्वादशीव्रत | विजयद्वादशीव्रते | विजयद्वादशीव्रतानि |
द्वितीया | विजयद्वादशीव्रतम् | विजयद्वादशीव्रते | विजयद्वादशीव्रतानि |
तृतीया | विजयद्वादशीव्रतेन | विजयद्वादशीव्रताभ्याम् | विजयद्वादशीव्रतैः |
चतुर्थी | विजयद्वादशीव्रताय | विजयद्वादशीव्रताभ्याम् | विजयद्वादशीव्रतेभ्यः |
पञ्चमी | विजयद्वादशीव्रतात् | विजयद्वादशीव्रताभ्याम् | विजयद्वादशीव्रतेभ्यः |
षष्ठी | विजयद्वादशीव्रतस्य | विजयद्वादशीव्रतयोः | विजयद्वादशीव्रतानाम् |
सप्तमी | विजयद्वादशीव्रते | विजयद्वादशीव्रतयोः | विजयद्वादशीव्रतेषु |