सुबन्तावली ?विजयभागा

Roma

स्त्रीएकद्विबहु
प्रथमाविजयभागा विजयभागे विजयभागाः
सम्बोधनम्विजयभागे विजयभागे विजयभागाः
द्वितीयाविजयभागाम् विजयभागे विजयभागाः
तृतीयाविजयभागया विजयभागाभ्याम् विजयभागाभिः
चतुर्थीविजयभागायै विजयभागाभ्याम् विजयभागाभ्यः
पञ्चमीविजयभागायाः विजयभागाभ्याम् विजयभागाभ्यः
षष्ठीविजयभागायाः विजयभागयोः विजयभागानाम्
सप्तमीविजयभागायाम् विजयभागयोः विजयभागासु

अव्यय ॰विजयभागम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria