Declension table of ?vijat

Deva

MasculineSingularDualPlural
Nominativevijan vijantau vijantaḥ
Vocativevijan vijantau vijantaḥ
Accusativevijantam vijantau vijataḥ
Instrumentalvijatā vijadbhyām vijadbhiḥ
Dativevijate vijadbhyām vijadbhyaḥ
Ablativevijataḥ vijadbhyām vijadbhyaḥ
Genitivevijataḥ vijatoḥ vijatām
Locativevijati vijatoḥ vijatsu

Compound vijat -

Adverb -vijantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria