Declension table of ?vijantī

Deva

FeminineSingularDualPlural
Nominativevijantī vijantyau vijantyaḥ
Vocativevijanti vijantyau vijantyaḥ
Accusativevijantīm vijantyau vijantīḥ
Instrumentalvijantyā vijantībhyām vijantībhiḥ
Dativevijantyai vijantībhyām vijantībhyaḥ
Ablativevijantyāḥ vijantībhyām vijantībhyaḥ
Genitivevijantyāḥ vijantyoḥ vijantīnām
Locativevijantyām vijantyoḥ vijantīṣu

Compound vijanti - vijantī -

Adverb -vijanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria